भेकः _bhēkḥ

भेकः _bhēkḥ
भेकः [भी कन् कस्य नेत्वम्; Uṇ.3.43]
1 A frog; पङ्के निमग्ने करिणि भेको भवति मूर्धगः.
-2 A timid man.
-3 A cloud; तेजः सद्यो बलकरो भ्रमतृड् दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्तितः ॥ Rājanighaṇṭu.
-की 1 A small frog.
-2 A female frog.
-Comp. -भुज् m. a serpent.
-रवः, -शब्दः the croaking of frogs.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужно сделать НИР?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”