- भेकः _bhēkḥ
- भेकः [भी कन् कस्य नेत्वम्; Uṇ.3.43]1 A frog; पङ्के निमग्ने करिणि भेको भवति मूर्धगः.-2 A timid man.-3 A cloud; तेजः सद्यो बलकरो भ्रमतृड् दाहमेहनुत् । स्वापकुष्ठच्छर्दिनाशी भेकस्तु परिकीर्तितः ॥ Rājanighaṇṭu.-की 1 A small frog.-2 A female frog.-Comp. -भुज् m. a serpent.-रवः, -शब्दः the croaking of frogs.
Sanskrit-English dictionary. 2013.